B 269-27 Mathurāmāhātmya; extracted from the Vārāhapurāṇa
Manuscript culture infobox
Filmed in: B 269/27
Title: Mathurāmāhātmya
Dimensions: 32 x 18.5 cm x 61 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. B 269/27
Inventory No. 98094
Title Mathurāmāhātmya
Remarks extracted from the Vārāhapurāṇa
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 18.5 cm
Binding Hole(s)
Folios 61
Lines per Page 14–15
Foliation figures on the verso; in the upper left-hand margin under the abbreviation ma. mā. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. ?/6994
Manuscript Features
Some folios contain considerable marginal notes.
There are two exposures of fols. 16v–17r
Excerpts
«Beginning»
|| śrīgaṇeśāya namaḥ ||
śrutvā devasya māhātmyaṃ lohārgalanivāsinaḥ ||
trilokyanāthādhipater vismayaṃ paramaṃ gatā || 1 ||
dharaṇy uvāca ||
padmapatraviśālākṣa lokanāṭha jagatpate ||
tvatprasādāc ca deveśa śrutaṃ śāstraṃ mahodayaṃ || 2 ||
tava śiṣyā ca dāsī ca tvām ahaṃ śaraṇaṃ gatā ||
jagaddhātar jjagadyone jagatprabhur atiṃdritaḥ <ref>Probably for atīndriyaḥ</ref> || 3 ||
tava saṃbhāṣaṇād eva jātāsmi kanakojvalā ||
alaṃkṛtā ca śastā ca tava śāstreṇa mānada || 4 || (fol. 1v1–5)
<references/>
«End»
śravaṇād yasya pāpāni naśyaṃte pūrvajāny api ||
paṭhate śraddhayā yukto brāhmaṇānāṃ ca sannidhau || 133 ||
sa pitṝn tarppayet sarvān abhigamya gayāśiraṃ ||
etat tvayā nāvratine na cāśuśrūṣave tathā || 134 ||
kathanīyaṃ mahābhāge yaś ca nārcayate hariṃ ||
tīrthānāṃ paramaṃ tīrthaṃ dharmmāṇāṃ dharmam uttamaṃ || 135 ||
jñānānāṃ paramaṃ jñānaṃ lābhānāṃ lābham uttamaṃ ||
śravaṇīyaṃ mahābhāge puṇyaṃ bhāgavataṃ sadā || 136 ||
sūta uvāca ||
etac chrutvā prabhor vākyaṃ dharaṇī vismayānvitā ||
punaḥ papraccha muditā pratimāsthāpanaṃ tadā || 137 || (fol. 61r10–15)
«Colophon»
ityādivārāhapurāṇe bhagavacchāstre mathurāmāhātmye (bhava)tīrthaprabhāvo nāmaikonaviṃśo ʼdhyāyaḥ || (fol. 61r15)
Microfilm Details
Reel No. B 269/27
Date of Filming 28-04-1972
Exposures 65
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RK
Date 22-08-2012
Bibliography