B 269-27 Mathurāmāhātmya; extracted from the Vārāhapurāṇa

Manuscript culture infobox

Filmed in: B 269/27
Title: Mathurāmāhātmya
Dimensions: 32 x 18.5 cm x 61 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. B 269/27

Inventory No. 98094

Title Mathurāmāhātmya

Remarks extracted from the Vārāhapurāṇa

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 18.5 cm

Binding Hole(s)

Folios 61

Lines per Page 14–15

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ma. mā. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. ?/6994

Manuscript Features

Some folios contain considerable marginal notes.

There are two exposures of fols. 16v–17r

Excerpts

«Beginning»


|| śrīgaṇeśāya namaḥ ||


śrutvā devasya māhātmyaṃ lohārgalanivāsinaḥ ||

trilokyanāthādhipater vismayaṃ paramaṃ gatā || 1 ||


dharaṇy uvāca ||


padmapatraviśālākṣa lokanāṭha jagatpate ||

tvatprasādāc ca deveśa śrutaṃ śāstraṃ mahodayaṃ || 2 ||


tava śiṣyā ca dāsī ca tvām ahaṃ śaraṇaṃ gatā ||

jagaddhātar jjagadyone jagatprabhur atiṃdritaḥ <ref>Probably for atīndriyaḥ</ref> || 3 ||


tava saṃbhāṣaṇād eva jātāsmi kanakojvalā ||

alaṃkṛtā ca śastā ca tava śāstreṇa mānada || 4 || (fol. 1v1–5)


<references/>

«End»


śravaṇād yasya pāpāni naśyaṃte pūrvajāny api ||

paṭhate śraddhayā yukto brāhmaṇānāṃ ca sannidhau || 133 ||


sa pitṝn tarppayet sarvān abhigamya gayāśiraṃ ||

etat tvayā nāvratine na cāśuśrūṣave tathā || 134 ||


kathanīyaṃ mahābhāge yaś ca nārcayate hariṃ ||

tīrthānāṃ paramaṃ tīrthaṃ dharmmāṇāṃ dharmam uttamaṃ || 135 ||


jñānānāṃ paramaṃ jñānaṃ lābhānāṃ lābham uttamaṃ ||

śravaṇīyaṃ mahābhāge puṇyaṃ bhāgavataṃ sadā || 136 ||


sūta uvāca ||


etac chrutvā prabhor vākyaṃ dharaṇī vismayānvitā ||

punaḥ papraccha muditā pratimāsthāpanaṃ tadā || 137 || (fol. 61r10–15)


«Colophon»


ityādivārāhapurāṇe bhagavacchāstre mathurāmāhātmye (bhava)tīrthaprabhāvo nāmaikonaviṃśo ʼdhyāyaḥ || (fol. 61r15)

Microfilm Details

Reel No. B 269/27

Date of Filming 28-04-1972

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 22-08-2012

Bibliography